A 475-46 Gāyatrīkavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 475/46
Title: Gāyatrīkavaca
Dimensions: 20 x 10 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/731
Remarks:
Reel No. A 475-46 Inventory No. 22698
Title Gāyatrīkavaca
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 20.0 x 10 0 cm
Folios 5
Lines per Folio 9–10
Foliation figures on the verso, in the upper left-hand margin under the abbreviation gā. ka. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 4/751
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha gāyatrīkavacaprārambhaḥ || ||
yājñavalkya uvāca ||
svāmin sarvajagannātha saṃśayo ʼsti mahān mama ||
catuḥṣaṣṭikalānāṃ ca pātakānāṃ ca tad vada || 1 ||
mucyate kena puṇyena brahmarūpaṃ katham bhavet ||
dehaś ca devatārūpaṃ mantrarūpaṃ viśeṣataḥ || 2 ||
kramataḥ śrotum icchāmi kavacaṃ vidhipūrvakam || (fol. 1v1–4)
End
sahasra[ṃ] japtvā sā devī hy upapātakanāśinī ||
lakṣyajāpye tathā tac ca mahāpātakanāśinī || 49 ||
koṭijāpyena rājendra yad icchati tad āpnuyāt ||
na deyaṃ paraśiṣyebhyo hy abhaktebhyo viśeṣataḥ ||
śiṣyebhyo bhaktiyuktebhyo hy anyathā mṛtyum āpnuyāt || 50 || || (fol. 5r3–6)
Colophon
iti śrīmadvasiṣṭasaṃhitāyāṃ gāyatrīkavacaṃ sampūrṇam || ||
śubham astu || || (fol. 5r6–7)
Microfilm Details
Reel No. A 475/46
Date of Filming 07-01-1973
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 02-07-2009
Bibliography