A 475-46 Gāyatrīkavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 475/46
Title: Gāyatrīkavaca
Dimensions: 20 x 10 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/731
Remarks:


Reel No. A 475-46 Inventory No. 22698

Title Gāyatrīkavaca

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.0 x 10 0 cm

Folios 5

Lines per Folio 9–10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation gā. ka. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/751

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

atha gāyatrīkavacaprārambhaḥ ||     ||

yājñavalkya uvāca ||

svāmin sarvajagannātha saṃśayo ʼsti mahān mama ||

catuḥṣaṣṭikalānāṃ ca pātakānāṃ ca tad vada || 1 ||

mucyate kena puṇyena brahmarūpaṃ katham bhavet ||

dehaś ca devatārūpaṃ mantrarūpaṃ viśeṣataḥ || 2 ||

kramataḥ śrotum icchāmi kavacaṃ vidhipūrvakam || (fol. 1v1–4)

End

sahasra[ṃ] japtvā sā devī hy upapātakanāśinī ||

lakṣyajāpye tathā tac ca mahāpātakanāśinī || 49 ||

koṭijāpyena rājendra yad icchati tad āpnuyāt ||

na deyaṃ paraśiṣyebhyo hy abhaktebhyo viśeṣataḥ ||

śiṣyebhyo bhaktiyuktebhyo hy anyathā mṛtyum āpnuyāt || 50 ||       || (fol. 5r3–6)

Colophon

iti śrīmadvasiṣṭasaṃhitāyāṃ gāyatrīkavacaṃ sampūrṇam ||        ||

śubham astu ||       || (fol. 5r6–7)

Microfilm Details

Reel No. A 475/46

Date of Filming 07-01-1973

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 02-07-2009

Bibliography